Analyse verbale
- Comprendre les préverbes et leur rôle dans la formation des verbes
- Source du texte : Vālmīki : Rāmāyaṇa
- Cliquer sur les formes verbales dans les versets ci-dessous.
- Vérifier les réponses à l’aide du bouton sous le tableau.
- Le cas échéant, recliquer sur une mauvaise réponse.
- Le bouton efface toutes les réponses.
Exercice
तथा सीताम् उपासीनाम् अनसूया दृढव्रता वचनं प्रष्टुम् आरेभे कथां कां चिद् अनुप्रियाम् |
२,११०.०२२ |
स्वयंवरे किल प्राप्ता त्वम् अनेन यशस्विना राघवेणेति मे सीते कथा श्रुतिम् उपागता |
२,११०.०२३ |
तां कथां श्रोतुम् इच्छामि विस्तरेण च मैथिलि यथानुभूतं कार्त्स्न्येन तन् मे त्वं वक्तुम् अर्हसि |
२,११०.०२४ |
एवम् उक्ता तु सा सीता तां ततो धर्मचारिणीम् श्रूयताम् इति चोक्त्वा वै कथयाम् आस तां कथाम् |
२,११०.०२५ |
मिथिलाधिपतिर् वीरो जनको नाम धर्मवित् क्षत्रधर्मण्य् अभिरतो न्यायतः शास्ति मेदिनीम् |
२,११०.०२६ |
तस्य लाङ्गलहस्तस्य कर्षतः क्षेत्रमण्डलम् अहं किलोत्थिता भित्त्वा जगतीं नृपतेः सुता |
२,११०.०२७ |
स मां दृष्ट्वा नरपतिर् मुष्टिविक्षेपतत्परः पांशु गुण्ठित सर्वाङ्गीं विस्मितो जनको ऽभवत् |
२,११०.०२८ |
अनपत्येन च स्नेहाद् अङ्कम् आरोप्य च स्वयम् ममेयं तनयेत्य् उक्त्वा स्नेहो मयि निपातितः |
२,११०.०२९ |
अन्तरिक्षे च वाग् उक्ताप्रतिमा मानुषी किल एवम् एतन् नरपते धर्मेण तनया तव |
२,११०.०३० |
ततः प्रहृष्टो धर्मात्मा पिता मे मिथिलाधिपः अवाप्तो विपुलाम् ऋद्धिं माम् अवाप्य नराधिपः |
२,११०.०३१ |