Analyse verbale

Exercice

तथा सीताम् उपासीनाम् अनसूया दृढव्रता
वचनं प्रष्टुम् आरेभे कथां कां चिद् अनुप्रियाम्
२,११०.०२२
स्वयंवरे किल प्राप्ता त्वम् अनेन यशस्विना
राघवेणेति मे सीते कथा श्रुतिम् उपागता
२,११०.०२३
तां कथां श्रोतुम् इच्छामि विस्तरेण मैथिलि
यथानुभूतं कार्त्स्न्येन तन् मे त्वं वक्तुम् अर्हसि
२,११०.०२४
एवम् उक्ता तु सा सीता तां ततो धर्मचारिणीम्
श्रूयताम् इति चोक्त्वा वै कथयाम् आस तां कथाम्
२,११०.०२५
मिथिलाधिपतिर् वीरो जनको नाम धर्मवित्
क्षत्रधर्मण्य् अभिरतो न्यायतः शास्ति मेदिनीम्
२,११०.०२६
तस्य लाङ्गलहस्तस्य कर्षतः क्षेत्रमण्डलम्
अहं किलोत्थिता भित्त्वा जगतीं नृपतेः सुता
२,११०.०२७
मां दृष्ट्वा नरपतिर् मुष्टिविक्षेपतत्परः
पांशु गुण्ठित सर्वाङ्गीं विस्मितो जनको ऽभवत्
२,११०.०२८
अनपत्येन स्नेहाद् अङ्कम् आरोप्य स्वयम्
ममेयं तनयेत्य् उक्त्वा स्नेहो मयि निपातितः
२,११०.०२९
अन्तरिक्षे वाग् उक्ताप्रतिमा मानुषी किल
एवम् एतन् नरपते धर्मेण तनया तव
२,११०.०३०
ततः प्रहृष्टो धर्मात्मा पिता मे मिथिलाधिपः
अवाप्तो विपुलाम् ऋद्धिं माम् अवाप्य नराधिपः
२,११०.०३१