Adi Shankara
अच्युतस्याष्टकम् – अच्युतं केशवं रामनारायणम्

Il existe une version hindi de ce chant : अच्युतं केशवं कृष्ण दामोदरं. La source de cette version (ainsi qu’une explication en anglais) est disponible sur Green Message.

अच्युतस्याष्टकम्
Translation: Jyoti Garin
अच्युतं केशवं रामनारायणं
कृष्णदामोदरं वासुदेवं हरिम्।
श्रीधरं माधवं गोपिकावल्लभं
जानकीनायकं रामचंद्रं भजे ॥१॥
अच्युतं केशवं सत्यभामाधवं
माधवं श्रीधरं राधिकाराधितम्।
इन्दिरामन्दिरं चेतसा सुन्दरं
देवकीनन्दनं नन्दजं सन्दधे ॥२॥
विष्णवे जिष्णवे शाङ्खिने चक्रिणे
रुक्मिणिरागिणे जानकीजानये।
बल्लवीवल्लभायार्चितायात्मने
कंसविध्वंसिने वंशिने ते नमः ॥३॥
कृष्ण गोविन्द हे राम नारायण
श्रीपते वासुदेवाजित श्रीनिधे।
अच्युतानन्त हे माधवाधोक्षज
द्वारकानायक द्रौपदीरक्षक ॥४॥
राक्षसक्षोभितः सीतया शोभितो
दण्डकारण्यभूपुण्यताकारणः।
लक्ष्मणेनान्वितो वानरौः सेवितो-
ऽगस्तसम्पूजितो राघव पातु माम् ॥५॥
धेनुकारिष्टकानिष्टकृद्द्वेषिहा
केशिहा कंसहृद्वंशिकावादकः।
पूतनाकोपकःसूरजाखेलनो
बालगोपालकः पातु मां सर्वदा ॥६॥
विद्युदुद्योतवत्प्रस्फुरद्वाससं
प्रावृडम्भोदवत्प्रोल्लसद्विग्रहम्।
वन्यया मालया शोभितोरःस्थलं
लोहिताङ्घ्रिद्वयं वारिजाक्षं भजे ॥७॥
कुञ्चितैः कुन्तलैर्भ्राजमानाननं
रत्नमौलिं लसत्कुण्डलं गण्डयोः।
हारकेयूरकं कङ्कणप्रोज्ज्वलं
किङ्किणीमञ्जुलं श्यामलं तं भजे ॥८॥
अच्युतस्याष्टकं यः पठेदिष्टदं
प्रेमतः प्रत्यहं पूरुषः सस्पृहम्।
वृत्ततः सुन्दरं कर्तृविश्वम्भरस्तस्य
वश्यो हरिर्जायते सत्वरम् ॥९॥
acyutasyāṣṭakam
Translation: Jyoti Garin
acyutaṃ keśavaṃ rāmanārāyaṇaṃ
kṛṣṇadāmodaraṃ vāsudevaṃ harim।
śrīdharaṃ mādhavaṃ gopikāvallabhaṃ
jānakīnāyakaṃ rāmacaṃdraṃ bhaje ॥१॥
acyutaṃ keśavaṃ satyabhāmādhavaṃ
mādhavaṃ śrīdharaṃ rādhikārādhitam।
indirāmandiraṃ cetasā sundaraṃ
devakīnandanaṃ nandajaṃ sandadhe ॥२॥
viṣṇave jiṣṇave śāṅkhine cakriṇe
rukmiṇirāgiṇe jānakījānaye।
ballavīvallabhāyārcitāyātmane
kaṃsavidhvaṃsine vaṃśine te namaḥ ॥३॥
kṛṣṇa govinda he rāma nārāyaṇa
śrīpate vāsudevājita śrīnidhe।
acyutānanta he mādhavādhokṣaja
dvārakānāyaka draupadīrakṣaka ॥४॥
rākṣasakṣobhitaḥ sītayā śobhito
daṇḍakāraṇyabhūpuṇyatākāraṇaḥ।
lakṣmaṇenānvito vānarauḥ sevito-
‘gastasampūjito rāghava pātu mām ॥५॥
dhenukāriṣṭakāniṣṭakṛddveṣihā
keśihā kaṃsahṛdvaṃśikāvādakaḥ।
pūtanākopakaḥsūrajākhelano
bālagopālakaḥ pātu māṃ sarvadā ॥६॥
vidyududyotavatprasphuradvāsasaṃ
prāvṛḍambhodavatprollasadvigraham।
vanyayā mālayā śobhitoraḥsthalaṃ
lohitāṅghridvayaṃ vārijākṣaṃ bhaje ॥७॥
kuñcitaiḥ kuntalairbhrājamānānanaṃ
ratnamauliṃ lasatkuṇḍalaṃ gaṇḍayoḥ।
hārakeyūrakaṃ kaṅkaṇaprojjvalaṃ
kiṅkiṇīmañjulaṃ śyāmalaṃ taṃ bhaje ॥८॥
acyutasyāṣṭakaṃ yaḥ paṭhediṣṭadaṃ
premataḥ pratyahaṃ pūruṣaḥ saspṛham।
vṛttataḥ sundaraṃ kartṛviśvambharastasya
vaśyo harirjāyate satvaram ॥९॥