
Adi Shankara
अच्युतस्याष्टकम् – अच्युतं केशवं रामनारायणम्
Il existe une version hindi de ce chant : अच्युतं केशवं कृष्ण दामोदरं. La source de cette version (ainsi qu’une explication en anglais) est disponible sur Green Message.
अच्युतस्याष्टकम् | |
---|---|
Translation: Jyoti Garin | |
अच्युतं केशवं रामनारायणं कृष्णदामोदरं वासुदेवं हरिम्। श्रीधरं माधवं गोपिकावल्लभं जानकीनायकं रामचंद्रं भजे ॥१॥ |
|
अच्युतं केशवं सत्यभामाधवं माधवं श्रीधरं राधिकाराधितम्। इन्दिरामन्दिरं चेतसा सुन्दरं देवकीनन्दनं नन्दजं सन्दधे ॥२॥ |
|
विष्णवे जिष्णवे शाङ्खिने चक्रिणे रुक्मिणिरागिणे जानकीजानये। बल्लवीवल्लभायार्चितायात्मने कंसविध्वंसिने वंशिने ते नमः ॥३॥ |
|
कृष्ण गोविन्द हे राम नारायण श्रीपते वासुदेवाजित श्रीनिधे। अच्युतानन्त हे माधवाधोक्षज द्वारकानायक द्रौपदीरक्षक ॥४॥ |
|
राक्षसक्षोभितः सीतया शोभितो दण्डकारण्यभूपुण्यताकारणः। लक्ष्मणेनान्वितो वानरौः सेवितो- ऽगस्तसम्पूजितो राघव पातु माम् ॥५॥ |
|
धेनुकारिष्टकानिष्टकृद्द्वेषिहा केशिहा कंसहृद्वंशिकावादकः। पूतनाकोपकःसूरजाखेलनो बालगोपालकः पातु मां सर्वदा ॥६॥ |
|
विद्युदुद्योतवत्प्रस्फुरद्वाससं प्रावृडम्भोदवत्प्रोल्लसद्विग्रहम्। वन्यया मालया शोभितोरःस्थलं लोहिताङ्घ्रिद्वयं वारिजाक्षं भजे ॥७॥ |
|
कुञ्चितैः कुन्तलैर्भ्राजमानाननं रत्नमौलिं लसत्कुण्डलं गण्डयोः। हारकेयूरकं कङ्कणप्रोज्ज्वलं किङ्किणीमञ्जुलं श्यामलं तं भजे ॥८॥ |
|
अच्युतस्याष्टकं यः पठेदिष्टदं प्रेमतः प्रत्यहं पूरुषः सस्पृहम्। वृत्ततः सुन्दरं कर्तृविश्वम्भरस्तस्य वश्यो हरिर्जायते सत्वरम् ॥९॥ |
acyutasyāṣṭakam | |
---|---|
Translation: Jyoti Garin | |
acyutaṃ keśavaṃ rāmanārāyaṇaṃ kṛṣṇadāmodaraṃ vāsudevaṃ harim। śrīdharaṃ mādhavaṃ gopikāvallabhaṃ jānakīnāyakaṃ rāmacaṃdraṃ bhaje ॥१॥ |
|
acyutaṃ keśavaṃ satyabhāmādhavaṃ mādhavaṃ śrīdharaṃ rādhikārādhitam। indirāmandiraṃ cetasā sundaraṃ devakīnandanaṃ nandajaṃ sandadhe ॥२॥ |
|
viṣṇave jiṣṇave śāṅkhine cakriṇe rukmiṇirāgiṇe jānakījānaye। ballavīvallabhāyārcitāyātmane kaṃsavidhvaṃsine vaṃśine te namaḥ ॥३॥ |
|
kṛṣṇa govinda he rāma nārāyaṇa śrīpate vāsudevājita śrīnidhe। acyutānanta he mādhavādhokṣaja dvārakānāyaka draupadīrakṣaka ॥४॥ |
|
rākṣasakṣobhitaḥ sītayā śobhito daṇḍakāraṇyabhūpuṇyatākāraṇaḥ। lakṣmaṇenānvito vānarauḥ sevito- ‘gastasampūjito rāghava pātu mām ॥५॥ |
|
dhenukāriṣṭakāniṣṭakṛddveṣihā keśihā kaṃsahṛdvaṃśikāvādakaḥ। pūtanākopakaḥsūrajākhelano bālagopālakaḥ pātu māṃ sarvadā ॥६॥ |
|
vidyududyotavatprasphuradvāsasaṃ prāvṛḍambhodavatprollasadvigraham। vanyayā mālayā śobhitoraḥsthalaṃ lohitāṅghridvayaṃ vārijākṣaṃ bhaje ॥७॥ |
|
kuñcitaiḥ kuntalairbhrājamānānanaṃ ratnamauliṃ lasatkuṇḍalaṃ gaṇḍayoḥ। hārakeyūrakaṃ kaṅkaṇaprojjvalaṃ kiṅkiṇīmañjulaṃ śyāmalaṃ taṃ bhaje ॥८॥ |
|
acyutasyāṣṭakaṃ yaḥ paṭhediṣṭadaṃ premataḥ pratyahaṃ pūruṣaḥ saspṛham। vṛttataḥ sundaraṃ kartṛviśvambharastasya vaśyo harirjāyate satvaram ॥९॥ |